B 156-31 Mallādarśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/31
Title: Mallādarśa
Dimensions: 25 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/662
Remarks:


Reel No. B 156-31 Inventory No. 34347

Title Mallādarśa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 3

Lines per Folio 15

Foliation figures in the lower right-hand margin under the word śrīḥ

King Malaya bam Parvat Nepal

Place of Deposit NAK

Accession No. 4/662

Manuscript Features

damage on the left-hand margin of the fol. 45r–45v.

Available foliation on the text are 36, 37, 45

MS contains few scattered folios of the supposed text of the Mallādarśa by the king Malaya bamm of the Parvat-Nepal.

Excerpts

Beginning

atha vanabhayāpahaṃ yaṃtram āha |

atheti |

atra vanaprayojyabhayasya nāśo yadi samīhitas tadā śāntau | yadi tādṛśabhyābhāsyottarottaraṃ sambandhalābho vivakṣitas tadāvaśye yadi tu puruṣāntare prasiddha tādṛśa bhayasya sva savidhenāgamatamātraṃ vivakṣitan tadā stambhane sya karmmaṇoʼntarbhāva iti dhyeyam | (exp. 4t1–3)

End

tryarkendu///

///pa saptakoṣṭheṣv

ekādikān vilikha bho narapālasiṃha |

yogārddhabhūtam amum agnikuṣaṭ śivābdhya-

ṣṭeṣu kṣiti dvinavasaṃmitakoṣṭhakeṣv iti |

///bhedata iti mūlāt kathm ayam artho labhyeteti cet | ākalaya | prācī paṃktau prādakṣiṇyenaiva vā gaṇanānusaraṇīyā | yena tṛtīya eva vahni-/// (exp. 3t, fol. 45v13–15)

«Sub-colophon:»

iti bandhyāputrapradam yantran tṛtīyam | | | | | | (exp. 2,17)

Microfilm Details

Reel No. B 156/31

Date of Filming 12-11-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography