B 156-31 Mallādarśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/31
Title: Mallādarśa
Dimensions: 25 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/662
Remarks:
Reel No. B 156-31 Inventory No. 34347
Title Mallādarśa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 3
Lines per Folio 15
Foliation figures in the lower right-hand margin under the word śrīḥ
King Malaya bam Parvat Nepal
Place of Deposit NAK
Accession No. 4/662
Manuscript Features
damage on the left-hand margin of the fol. 45r–45v.
Available foliation on the text are 36, 37, 45
MS contains few scattered folios of the supposed text of the Mallādarśa by the king Malaya bamm of the Parvat-Nepal.
Excerpts
Beginning
atha vanabhayāpahaṃ yaṃtram āha |
atheti |
atra vanaprayojyabhayasya nāśo yadi samīhitas tadā śāntau | yadi tādṛśabhyābhāsyottarottaraṃ sambandhalābho vivakṣitas tadāvaśye yadi tu puruṣāntare prasiddha tādṛśa bhayasya sva savidhenāgamatamātraṃ vivakṣitan tadā stambhane sya karmmaṇoʼntarbhāva iti dhyeyam | (exp. 4t1–3)
End
tryarkendu///
///pa saptakoṣṭheṣv
ekādikān vilikha bho narapālasiṃha |
yogārddhabhūtam amum agnikuṣaṭ śivābdhya-
ṣṭeṣu kṣiti dvinavasaṃmitakoṣṭhakeṣv iti |
///bhedata iti mūlāt kathm ayam artho labhyeteti cet | ākalaya | prācī paṃktau prādakṣiṇyenaiva vā gaṇanānusaraṇīyā | yena tṛtīya eva vahni-/// (exp. 3t, fol. 45v13–15)
«Sub-colophon:»
iti bandhyāputrapradam yantran tṛtīyam | | | | | | (exp. 2,17)
Microfilm Details
Reel No. B 156/31
Date of Filming 12-11-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-08-2008
Bibliography